प्रज्ञापारमिताहॄदय सूत्रं
prajñāpāramitāhdaya sūtra
般若波羅蜜多心經
॥ नमः सर्वज्ञाय ॥
nama sarvajñāya

(歸命一切智者)
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।

āryāvalokiteśvaro bodhisattvo gaṁbhīrāyāṁ prajñāpāramitāyāṁ caryāṁ
觀自在菩薩,行深般若波羅蜜多時,
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।
caramāo vyavalokayati smapañca skandhās tāś ca svabhāva-śūnyān paśyati sma

照見五蘊皆空,度一切苦厄。
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
iha śāriputra rūpa śūnyatā śūnyataiva rūpam

舍利子! (色即空,空即色)

रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।
rūpān na pthak śūnyatā śūnyātāyā na pthag rūpam

色不異空,空不異色;
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
yad rūpa sā śūnyatā yā śūnyatā tad rūpam

色即是空,空即是色,

एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।
evam eva vedānā-sajñā-saskāra-vijñānāni

受、想、行、識,亦復如是。
इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा
iha śāriputra sarva-dharmā śūnyatā-lakaā
舍利子!是諸法空相,
अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।
anutpannā aniruddhā amalāvimalā nonā na paripūrā

不生不滅,不垢不淨,不增不減

तस्माच्चारिपुत्र शून्यतायां न रूपं
tasmāc cāriputra śūnyatāyā na rūpa

是故空中無色,
न वेदना न संज्ञा न संस्कारा न विज्ञानं ।
na vedanā na sajñā na saskārā na vijñāna

無受、想、行、識;
न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि
na caku-śrotra-ghrāa-jihvā-kāya-manāsi

無眼、耳、鼻、舌、身、意;
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmā

無色、聲、香、味、觸、法;
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।
na cakur-dhātur yāvan na mano-vijñāna-dhātu

無眼界,乃至無意識界;
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो
na vidyā nāvidyā na vidyākayo nāvidyākayo

無無明,亦無無明盡,

यावन्न जरामरणं न जरामरणक्षयो
yāvan na jarāmaraa na jarāmaraakayo

乃至無老死,亦無老死盡;
न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।
na dukha-samudaya-nirodha-mārgā na jñāna na prāpti

無苦、集、滅、道,無智亦無得。
तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य
tasmād aprāptitvād bodhisattvānāṁ prajñāpāramitām āśritya

以無所得故,菩提薩埵,依般若波羅蜜多故,
विहरत्यचित्तावरणः ।
Viharaty a-cittāvaraa

心無罣礙;
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
cittāvaraa-nāstitvād atrasto viparyāsātikrānto niṣṭhanirvāa

無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。
त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्
tryadhavavyavasthitā sarva-buddhā prajñāpāramitām

三世諸佛,依般若波羅蜜多故,
आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।
anuttara-samyak-sambodhi

得阿耨多羅三藐三菩提。
तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो
tasāj jñātavya prajñāpāramitā-mahāmantro
故知般若波羅蜜多,是大神咒、
महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।
mahāvidyāmantro 'nuttaramantro 'samasama-mantra sarvadukhapraśamana

是大明咒、是無上咒、是無等等咒,能除一切苦,
सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः
satyam amithyatvāt prajnāpāramitāyām ukto mantra
真實不虛。故說般若波羅蜜多咒,
तद्यथा ।
tad yathā

即說咒曰:
गते गते पारगते परसंगते बोधि सवाहा ॥
gate gate pāragate parasagate bodhi savāhā

揭諦,揭諦,波羅揭諦,波羅僧揭諦,菩提薩婆訶。
इति प्रञापारमिताहृदयं समाप्तम् ॥
iti prañāpāramitāhdaya samāptam

(般若波羅蜜多心經終)

 

arrow
arrow
    全站熱搜
    創作者介紹
    創作者 How C&D Studio 的頭像
    How C&D Studio

    How C&D Studio

    How C&D Studio 發表在 痞客邦 留言(0) 人氣()